A 188-2 Varivasyārahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 188/2
Title: Varivasyārahasya
Dimensions: 32 x 12.5 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4907
Remarks:


Reel No. A 188-2 Inventory No. 85326

Title Varivasyārahasya

Author Bhāsurānandanātha a.k.a Bhāṣkararāya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 32.0 x 12.5 cm

Folios 62

Lines per Folio 9

Foliation figures on the verso, in the upperleft-hand margin under the abbreviation va.ra. and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 5/4907

Manuscript Features

Excerpts

Beginning

śrīgurūbhyo namaḥ ||

vidyānāṃ ca manūnāṃ

manusaṃkhyānāṃ ca vidyānām |

upadeṣṭā jayatitarāṃ

narasiṃhānandanāthaguruḥ ||

vīravasyārahasyākhyo grantho yaḥ svena nirmitaḥ |

tatra durghaṭaśabdānām arthaḥ saṃkṣipya kathyate |

tadvijñānārthaṃ sa gurūm evābhigacched ācāryavān puruṣo vedetyādiśrutyā gurūpasadanasya tatvajñānajanakatvāt prathamaṃ sakalamantrādhiṣṭhātṛdevatā ʼpararūpaṃ gurūṃ śleṣeṇa taddaivataṃ narasiṃhaṃ ca vighnavighātāya stuvan saṃpradāya tadājñyaiva pravartayati || (fol. 1v1–4)

End

vastutas tu tamas tu nistulamahastomāstitā vāstu no |

hastanyastasamastapustakavaradhvastāsade nastati |

śastasvastikṛd asti dustaratamaḥ svastokasauvastikaṃ |

gīsto tha stanayitnusustanayugaṃ vāstoṣpatiṃ prastutāṃ || 1 || (fol. 62v5–6)

Colophon

|| iti śrīmatpadavākyapramāṇapārāvārapārīṇadhurīṇasarvataṃtrasvataṃtranṛsiṃhānaṃdanāthacaraṇāravindamilindena śrīmadgaṃbhīrarājabhatīdīkṣitātmajena bhāskararāyāparanāmnā bhāsurānandanāthena praṇītaṃ varīvasyārahasyaṃ samāptim agamat || śūbhaṃ bhavatu || śrīr astu || || || || || ||(fol. 62v6–9)

Microfilm Details

Reel No. A 188/2

Date of Filming 01-011-1971

Exposures 66

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r, 46v–47r,

Catalogued by MS

Date 09-05-2008

Bibliography