A 188-2 Varivasyārahasya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 188/2
Title: Varivasyārahasya
Dimensions: 32 x 12.5 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4907
Remarks:
Reel No. A 188-2 Inventory No. 85326
Title Varivasyārahasya
Author Bhāsurānandanātha a.k.a Bhāṣkararāya
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 32.0 x 12.5 cm
Folios 62
Lines per Folio 9
Foliation figures on the verso, in the upperleft-hand margin under the abbreviation va.ra. and in the lower right-hand margin under the word guruḥ
Place of Deposit NAK
Accession No. 5/4907
Manuscript Features
Excerpts
Beginning
śrīgurūbhyo namaḥ ||
vidyānāṃ ca manūnāṃ
manusaṃkhyānāṃ ca vidyānām |
upadeṣṭā jayatitarāṃ
narasiṃhānandanāthaguruḥ ||
vīravasyārahasyākhyo grantho yaḥ svena nirmitaḥ |
tatra durghaṭaśabdānām arthaḥ saṃkṣipya kathyate |
tadvijñānārthaṃ sa gurūm evābhigacched ācāryavān puruṣo vedetyādiśrutyā gurūpasadanasya tatvajñānajanakatvāt prathamaṃ sakalamantrādhiṣṭhātṛdevatā ʼpararūpaṃ gurūṃ śleṣeṇa taddaivataṃ narasiṃhaṃ ca vighnavighātāya stuvan saṃpradāya tadājñyaiva pravartayati || (fol. 1v1–4)
End
vastutas tu tamas tu nistulamahastomāstitā vāstu no |
hastanyastasamastapustakavaradhvastāsade nastati |
śastasvastikṛd asti dustaratamaḥ svastokasauvastikaṃ |
gīsto tha stanayitnusustanayugaṃ vāstoṣpatiṃ prastutāṃ || 1 || (fol. 62v5–6)
Colophon
|| iti śrīmatpadavākyapramāṇapārāvārapārīṇadhurīṇasarvataṃtrasvataṃtranṛsiṃhānaṃdanāthacaraṇāravindamilindena śrīmadgaṃbhīrarājabhatīdīkṣitātmajena bhāskararāyāparanāmnā bhāsurānandanāthena praṇītaṃ varīvasyārahasyaṃ samāptim agamat || śūbhaṃ bhavatu || śrīr astu || || || || || ||(fol. 62v6–9)
Microfilm Details
Reel No. A 188/2
Date of Filming 01-011-1971
Exposures 66
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 1v–2r, 46v–47r,
Catalogued by MS
Date 09-05-2008
Bibliography